Declension table of ?dhāyā

Deva

FeminineSingularDualPlural
Nominativedhāyā dhāye dhāyāḥ
Vocativedhāye dhāye dhāyāḥ
Accusativedhāyām dhāye dhāyāḥ
Instrumentaldhāyayā dhāyābhyām dhāyābhiḥ
Dativedhāyāyai dhāyābhyām dhāyābhyaḥ
Ablativedhāyāyāḥ dhāyābhyām dhāyābhyaḥ
Genitivedhāyāyāḥ dhāyayoḥ dhāyānām
Locativedhāyāyām dhāyayoḥ dhāyāsu

Adverb -dhāyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria