Declension table of ?dhāvita

Deva

MasculineSingularDualPlural
Nominativedhāvitaḥ dhāvitau dhāvitāḥ
Vocativedhāvita dhāvitau dhāvitāḥ
Accusativedhāvitam dhāvitau dhāvitān
Instrumentaldhāvitena dhāvitābhyām dhāvitaiḥ dhāvitebhiḥ
Dativedhāvitāya dhāvitābhyām dhāvitebhyaḥ
Ablativedhāvitāt dhāvitābhyām dhāvitebhyaḥ
Genitivedhāvitasya dhāvitayoḥ dhāvitānām
Locativedhāvite dhāvitayoḥ dhāviteṣu

Compound dhāvita -

Adverb -dhāvitam -dhāvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria