Declension table of ?dhāvitṛ

Deva

MasculineSingularDualPlural
Nominativedhāvitā dhāvitārau dhāvitāraḥ
Vocativedhāvitaḥ dhāvitārau dhāvitāraḥ
Accusativedhāvitāram dhāvitārau dhāvitṝn
Instrumentaldhāvitrā dhāvitṛbhyām dhāvitṛbhiḥ
Dativedhāvitre dhāvitṛbhyām dhāvitṛbhyaḥ
Ablativedhāvituḥ dhāvitṛbhyām dhāvitṛbhyaḥ
Genitivedhāvituḥ dhāvitroḥ dhāvitṝṇām
Locativedhāvitari dhāvitroḥ dhāvitṛṣu

Compound dhāvitṛ -

Adverb -dhāvitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria