Declension table of ?dhāvani

Deva

FeminineSingularDualPlural
Nominativedhāvaniḥ dhāvanī dhāvanayaḥ
Vocativedhāvane dhāvanī dhāvanayaḥ
Accusativedhāvanim dhāvanī dhāvanīḥ
Instrumentaldhāvanyā dhāvanibhyām dhāvanibhiḥ
Dativedhāvanyai dhāvanaye dhāvanibhyām dhāvanibhyaḥ
Ablativedhāvanyāḥ dhāvaneḥ dhāvanibhyām dhāvanibhyaḥ
Genitivedhāvanyāḥ dhāvaneḥ dhāvanyoḥ dhāvanīnām
Locativedhāvanyām dhāvanau dhāvanyoḥ dhāvaniṣu

Compound dhāvani -

Adverb -dhāvani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria