Declension table of ?dhāvana

Deva

MasculineSingularDualPlural
Nominativedhāvanaḥ dhāvanau dhāvanāḥ
Vocativedhāvana dhāvanau dhāvanāḥ
Accusativedhāvanam dhāvanau dhāvanān
Instrumentaldhāvanena dhāvanābhyām dhāvanaiḥ dhāvanebhiḥ
Dativedhāvanāya dhāvanābhyām dhāvanebhyaḥ
Ablativedhāvanāt dhāvanābhyām dhāvanebhyaḥ
Genitivedhāvanasya dhāvanayoḥ dhāvanānām
Locativedhāvane dhāvanayoḥ dhāvaneṣu

Compound dhāvana -

Adverb -dhāvanam -dhāvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria