Declension table of ?dhāvaka

Deva

NeuterSingularDualPlural
Nominativedhāvakam dhāvake dhāvakāni
Vocativedhāvaka dhāvake dhāvakāni
Accusativedhāvakam dhāvake dhāvakāni
Instrumentaldhāvakena dhāvakābhyām dhāvakaiḥ
Dativedhāvakāya dhāvakābhyām dhāvakebhyaḥ
Ablativedhāvakāt dhāvakābhyām dhāvakebhyaḥ
Genitivedhāvakasya dhāvakayoḥ dhāvakānām
Locativedhāvake dhāvakayoḥ dhāvakeṣu

Compound dhāvaka -

Adverb -dhāvakam -dhāvakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria