Declension table of ?dhāvā

Deva

FeminineSingularDualPlural
Nominativedhāvā dhāve dhāvāḥ
Vocativedhāve dhāve dhāvāḥ
Accusativedhāvām dhāve dhāvāḥ
Instrumentaldhāvayā dhāvābhyām dhāvābhiḥ
Dativedhāvāyai dhāvābhyām dhāvābhyaḥ
Ablativedhāvāyāḥ dhāvābhyām dhāvābhyaḥ
Genitivedhāvāyāḥ dhāvayoḥ dhāvānām
Locativedhāvāyām dhāvayoḥ dhāvāsu

Adverb -dhāvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria