Declension table of ?dhātvākara

Deva

MasculineSingularDualPlural
Nominativedhātvākaraḥ dhātvākarau dhātvākarāḥ
Vocativedhātvākara dhātvākarau dhātvākarāḥ
Accusativedhātvākaram dhātvākarau dhātvākarān
Instrumentaldhātvākareṇa dhātvākarābhyām dhātvākaraiḥ dhātvākarebhiḥ
Dativedhātvākarāya dhātvākarābhyām dhātvākarebhyaḥ
Ablativedhātvākarāt dhātvākarābhyām dhātvākarebhyaḥ
Genitivedhātvākarasya dhātvākarayoḥ dhātvākarāṇām
Locativedhātvākare dhātvākarayoḥ dhātvākareṣu

Compound dhātvākara -

Adverb -dhātvākaram -dhātvākarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria