Declension table of ?dhātuvādin

Deva

MasculineSingularDualPlural
Nominativedhātuvādī dhātuvādinau dhātuvādinaḥ
Vocativedhātuvādin dhātuvādinau dhātuvādinaḥ
Accusativedhātuvādinam dhātuvādinau dhātuvādinaḥ
Instrumentaldhātuvādinā dhātuvādibhyām dhātuvādibhiḥ
Dativedhātuvādine dhātuvādibhyām dhātuvādibhyaḥ
Ablativedhātuvādinaḥ dhātuvādibhyām dhātuvādibhyaḥ
Genitivedhātuvādinaḥ dhātuvādinoḥ dhātuvādinām
Locativedhātuvādini dhātuvādinoḥ dhātuvādiṣu

Compound dhātuvādi -

Adverb -dhātuvādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria