Declension table of ?dhāturūpādarśa

Deva

MasculineSingularDualPlural
Nominativedhāturūpādarśaḥ dhāturūpādarśau dhāturūpādarśāḥ
Vocativedhāturūpādarśa dhāturūpādarśau dhāturūpādarśāḥ
Accusativedhāturūpādarśam dhāturūpādarśau dhāturūpādarśān
Instrumentaldhāturūpādarśena dhāturūpādarśābhyām dhāturūpādarśaiḥ dhāturūpādarśebhiḥ
Dativedhāturūpādarśāya dhāturūpādarśābhyām dhāturūpādarśebhyaḥ
Ablativedhāturūpādarśāt dhāturūpādarśābhyām dhāturūpādarśebhyaḥ
Genitivedhāturūpādarśasya dhāturūpādarśayoḥ dhāturūpādarśānām
Locativedhāturūpādarśe dhāturūpādarśayoḥ dhāturūpādarśeṣu

Compound dhāturūpādarśa -

Adverb -dhāturūpādarśam -dhāturūpādarśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria