Declension table of ?dhātuprasakta

Deva

NeuterSingularDualPlural
Nominativedhātuprasaktam dhātuprasakte dhātuprasaktāni
Vocativedhātuprasakta dhātuprasakte dhātuprasaktāni
Accusativedhātuprasaktam dhātuprasakte dhātuprasaktāni
Instrumentaldhātuprasaktena dhātuprasaktābhyām dhātuprasaktaiḥ
Dativedhātuprasaktāya dhātuprasaktābhyām dhātuprasaktebhyaḥ
Ablativedhātuprasaktāt dhātuprasaktābhyām dhātuprasaktebhyaḥ
Genitivedhātuprasaktasya dhātuprasaktayoḥ dhātuprasaktānām
Locativedhātuprasakte dhātuprasaktayoḥ dhātuprasakteṣu

Compound dhātuprasakta -

Adverb -dhātuprasaktam -dhātuprasaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria