Declension table of ?dhātuprakaraṇa

Deva

NeuterSingularDualPlural
Nominativedhātuprakaraṇam dhātuprakaraṇe dhātuprakaraṇāni
Vocativedhātuprakaraṇa dhātuprakaraṇe dhātuprakaraṇāni
Accusativedhātuprakaraṇam dhātuprakaraṇe dhātuprakaraṇāni
Instrumentaldhātuprakaraṇena dhātuprakaraṇābhyām dhātuprakaraṇaiḥ
Dativedhātuprakaraṇāya dhātuprakaraṇābhyām dhātuprakaraṇebhyaḥ
Ablativedhātuprakaraṇāt dhātuprakaraṇābhyām dhātuprakaraṇebhyaḥ
Genitivedhātuprakaraṇasya dhātuprakaraṇayoḥ dhātuprakaraṇānām
Locativedhātuprakaraṇe dhātuprakaraṇayoḥ dhātuprakaraṇeṣu

Compound dhātuprakaraṇa -

Adverb -dhātuprakaraṇam -dhātuprakaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria