Declension table of ?dhātupārāyaṇīya

Deva

NeuterSingularDualPlural
Nominativedhātupārāyaṇīyam dhātupārāyaṇīye dhātupārāyaṇīyāni
Vocativedhātupārāyaṇīya dhātupārāyaṇīye dhātupārāyaṇīyāni
Accusativedhātupārāyaṇīyam dhātupārāyaṇīye dhātupārāyaṇīyāni
Instrumentaldhātupārāyaṇīyena dhātupārāyaṇīyābhyām dhātupārāyaṇīyaiḥ
Dativedhātupārāyaṇīyāya dhātupārāyaṇīyābhyām dhātupārāyaṇīyebhyaḥ
Ablativedhātupārāyaṇīyāt dhātupārāyaṇīyābhyām dhātupārāyaṇīyebhyaḥ
Genitivedhātupārāyaṇīyasya dhātupārāyaṇīyayoḥ dhātupārāyaṇīyānām
Locativedhātupārāyaṇīye dhātupārāyaṇīyayoḥ dhātupārāyaṇīyeṣu

Compound dhātupārāyaṇīya -

Adverb -dhātupārāyaṇīyam -dhātupārāyaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria