Declension table of ?dhātupārāyaṇavṛtti

Deva

FeminineSingularDualPlural
Nominativedhātupārāyaṇavṛttiḥ dhātupārāyaṇavṛttī dhātupārāyaṇavṛttayaḥ
Vocativedhātupārāyaṇavṛtte dhātupārāyaṇavṛttī dhātupārāyaṇavṛttayaḥ
Accusativedhātupārāyaṇavṛttim dhātupārāyaṇavṛttī dhātupārāyaṇavṛttīḥ
Instrumentaldhātupārāyaṇavṛttyā dhātupārāyaṇavṛttibhyām dhātupārāyaṇavṛttibhiḥ
Dativedhātupārāyaṇavṛttyai dhātupārāyaṇavṛttaye dhātupārāyaṇavṛttibhyām dhātupārāyaṇavṛttibhyaḥ
Ablativedhātupārāyaṇavṛttyāḥ dhātupārāyaṇavṛtteḥ dhātupārāyaṇavṛttibhyām dhātupārāyaṇavṛttibhyaḥ
Genitivedhātupārāyaṇavṛttyāḥ dhātupārāyaṇavṛtteḥ dhātupārāyaṇavṛttyoḥ dhātupārāyaṇavṛttīnām
Locativedhātupārāyaṇavṛttyām dhātupārāyaṇavṛttau dhātupārāyaṇavṛttyoḥ dhātupārāyaṇavṛttiṣu

Compound dhātupārāyaṇavṛtti -

Adverb -dhātupārāyaṇavṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria