Declension table of ?dhātupa

Deva

MasculineSingularDualPlural
Nominativedhātupaḥ dhātupau dhātupāḥ
Vocativedhātupa dhātupau dhātupāḥ
Accusativedhātupam dhātupau dhātupān
Instrumentaldhātupena dhātupābhyām dhātupaiḥ dhātupebhiḥ
Dativedhātupāya dhātupābhyām dhātupebhyaḥ
Ablativedhātupāt dhātupābhyām dhātupebhyaḥ
Genitivedhātupasya dhātupayoḥ dhātupānām
Locativedhātupe dhātupayoḥ dhātupeṣu

Compound dhātupa -

Adverb -dhātupam -dhātupāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria