Declension table of ?dhātumatā

Deva

FeminineSingularDualPlural
Nominativedhātumatā dhātumate dhātumatāḥ
Vocativedhātumate dhātumate dhātumatāḥ
Accusativedhātumatām dhātumate dhātumatāḥ
Instrumentaldhātumatayā dhātumatābhyām dhātumatābhiḥ
Dativedhātumatāyai dhātumatābhyām dhātumatābhyaḥ
Ablativedhātumatāyāḥ dhātumatābhyām dhātumatābhyaḥ
Genitivedhātumatāyāḥ dhātumatayoḥ dhātumatānām
Locativedhātumatāyām dhātumatayoḥ dhātumatāsu

Adverb -dhātumatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria