Declension table of ?dhātumat

Deva

MasculineSingularDualPlural
Nominativedhātumān dhātumantau dhātumantaḥ
Vocativedhātuman dhātumantau dhātumantaḥ
Accusativedhātumantam dhātumantau dhātumataḥ
Instrumentaldhātumatā dhātumadbhyām dhātumadbhiḥ
Dativedhātumate dhātumadbhyām dhātumadbhyaḥ
Ablativedhātumataḥ dhātumadbhyām dhātumadbhyaḥ
Genitivedhātumataḥ dhātumatoḥ dhātumatām
Locativedhātumati dhātumatoḥ dhātumatsu

Compound dhātumat -

Adverb -dhātumantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria