Declension table of ?dhātujā

Deva

FeminineSingularDualPlural
Nominativedhātujā dhātuje dhātujāḥ
Vocativedhātuje dhātuje dhātujāḥ
Accusativedhātujām dhātuje dhātujāḥ
Instrumentaldhātujayā dhātujābhyām dhātujābhiḥ
Dativedhātujāyai dhātujābhyām dhātujābhyaḥ
Ablativedhātujāyāḥ dhātujābhyām dhātujābhyaḥ
Genitivedhātujāyāḥ dhātujayoḥ dhātujānām
Locativedhātujāyām dhātujayoḥ dhātujāsu

Adverb -dhātujam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria