Declension table of ?dhātuja

Deva

NeuterSingularDualPlural
Nominativedhātujam dhātuje dhātujāni
Vocativedhātuja dhātuje dhātujāni
Accusativedhātujam dhātuje dhātujāni
Instrumentaldhātujena dhātujābhyām dhātujaiḥ
Dativedhātujāya dhātujābhyām dhātujebhyaḥ
Ablativedhātujāt dhātujābhyām dhātujebhyaḥ
Genitivedhātujasya dhātujayoḥ dhātujānām
Locativedhātuje dhātujayoḥ dhātujeṣu

Compound dhātuja -

Adverb -dhātujam -dhātujāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria