Declension table of ?dhātudrāvaka

Deva

NeuterSingularDualPlural
Nominativedhātudrāvakam dhātudrāvake dhātudrāvakāṇi
Vocativedhātudrāvaka dhātudrāvake dhātudrāvakāṇi
Accusativedhātudrāvakam dhātudrāvake dhātudrāvakāṇi
Instrumentaldhātudrāvakeṇa dhātudrāvakābhyām dhātudrāvakaiḥ
Dativedhātudrāvakāya dhātudrāvakābhyām dhātudrāvakebhyaḥ
Ablativedhātudrāvakāt dhātudrāvakābhyām dhātudrāvakebhyaḥ
Genitivedhātudrāvakasya dhātudrāvakayoḥ dhātudrāvakāṇām
Locativedhātudrāvake dhātudrāvakayoḥ dhātudrāvakeṣu

Compound dhātudrāvaka -

Adverb -dhātudrāvakam -dhātudrāvakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria