Declension table of ?dhātubhṛt

Deva

NeuterSingularDualPlural
Nominativedhātubhṛt dhātubhṛtī dhātubhṛnti
Vocativedhātubhṛt dhātubhṛtī dhātubhṛnti
Accusativedhātubhṛt dhātubhṛtī dhātubhṛnti
Instrumentaldhātubhṛtā dhātubhṛdbhyām dhātubhṛdbhiḥ
Dativedhātubhṛte dhātubhṛdbhyām dhātubhṛdbhyaḥ
Ablativedhātubhṛtaḥ dhātubhṛdbhyām dhātubhṛdbhyaḥ
Genitivedhātubhṛtaḥ dhātubhṛtoḥ dhātubhṛtām
Locativedhātubhṛti dhātubhṛtoḥ dhātubhṛtsu

Compound dhātubhṛt -

Adverb -dhātubhṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria