Declension table of ?dhātrīphala

Deva

NeuterSingularDualPlural
Nominativedhātrīphalam dhātrīphale dhātrīphalāni
Vocativedhātrīphala dhātrīphale dhātrīphalāni
Accusativedhātrīphalam dhātrīphale dhātrīphalāni
Instrumentaldhātrīphalena dhātrīphalābhyām dhātrīphalaiḥ
Dativedhātrīphalāya dhātrīphalābhyām dhātrīphalebhyaḥ
Ablativedhātrīphalāt dhātrīphalābhyām dhātrīphalebhyaḥ
Genitivedhātrīphalasya dhātrīphalayoḥ dhātrīphalānām
Locativedhātrīphale dhātrīphalayoḥ dhātrīphaleṣu

Compound dhātrīphala -

Adverb -dhātrīphalam -dhātrīphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria