Declension table of ?dhātakiṣaṇḍa

Deva

NeuterSingularDualPlural
Nominativedhātakiṣaṇḍam dhātakiṣaṇḍe dhātakiṣaṇḍāni
Vocativedhātakiṣaṇḍa dhātakiṣaṇḍe dhātakiṣaṇḍāni
Accusativedhātakiṣaṇḍam dhātakiṣaṇḍe dhātakiṣaṇḍāni
Instrumentaldhātakiṣaṇḍena dhātakiṣaṇḍābhyām dhātakiṣaṇḍaiḥ
Dativedhātakiṣaṇḍāya dhātakiṣaṇḍābhyām dhātakiṣaṇḍebhyaḥ
Ablativedhātakiṣaṇḍāt dhātakiṣaṇḍābhyām dhātakiṣaṇḍebhyaḥ
Genitivedhātakiṣaṇḍasya dhātakiṣaṇḍayoḥ dhātakiṣaṇḍānām
Locativedhātakiṣaṇḍe dhātakiṣaṇḍayoḥ dhātakiṣaṇḍeṣu

Compound dhātakiṣaṇḍa -

Adverb -dhātakiṣaṇḍam -dhātakiṣaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria