Declension table of ?dhāsi

Deva

FeminineSingularDualPlural
Nominativedhāsiḥ dhāsī dhāsayaḥ
Vocativedhāse dhāsī dhāsayaḥ
Accusativedhāsim dhāsī dhāsīḥ
Instrumentaldhāsyā dhāsibhyām dhāsibhiḥ
Dativedhāsyai dhāsaye dhāsibhyām dhāsibhyaḥ
Ablativedhāsyāḥ dhāseḥ dhāsibhyām dhāsibhyaḥ
Genitivedhāsyāḥ dhāseḥ dhāsyoḥ dhāsīnām
Locativedhāsyām dhāsau dhāsyoḥ dhāsiṣu

Compound dhāsi -

Adverb -dhāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria