Declension table of ?dhārtarājñī

Deva

FeminineSingularDualPlural
Nominativedhārtarājñī dhārtarājñyau dhārtarājñyaḥ
Vocativedhārtarājñi dhārtarājñyau dhārtarājñyaḥ
Accusativedhārtarājñīm dhārtarājñyau dhārtarājñīḥ
Instrumentaldhārtarājñyā dhārtarājñībhyām dhārtarājñībhiḥ
Dativedhārtarājñyai dhārtarājñībhyām dhārtarājñībhyaḥ
Ablativedhārtarājñyāḥ dhārtarājñībhyām dhārtarājñībhyaḥ
Genitivedhārtarājñyāḥ dhārtarājñyoḥ dhārtarājñīnām
Locativedhārtarājñyām dhārtarājñyoḥ dhārtarājñīṣu

Compound dhārtarājñi - dhārtarājñī -

Adverb -dhārtarājñi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria