Declension table of ?dhārmavidya

Deva

NeuterSingularDualPlural
Nominativedhārmavidyam dhārmavidye dhārmavidyāni
Vocativedhārmavidya dhārmavidye dhārmavidyāni
Accusativedhārmavidyam dhārmavidye dhārmavidyāni
Instrumentaldhārmavidyena dhārmavidyābhyām dhārmavidyaiḥ
Dativedhārmavidyāya dhārmavidyābhyām dhārmavidyebhyaḥ
Ablativedhārmavidyāt dhārmavidyābhyām dhārmavidyebhyaḥ
Genitivedhārmavidyasya dhārmavidyayoḥ dhārmavidyānām
Locativedhārmavidye dhārmavidyayoḥ dhārmavidyeṣu

Compound dhārmavidya -

Adverb -dhārmavidyam -dhārmavidyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria