Declension table of ?dhārma

Deva

NeuterSingularDualPlural
Nominativedhārmam dhārme dhārmāṇi
Vocativedhārma dhārme dhārmāṇi
Accusativedhārmam dhārme dhārmāṇi
Instrumentaldhārmeṇa dhārmābhyām dhārmaiḥ
Dativedhārmāya dhārmābhyām dhārmebhyaḥ
Ablativedhārmāt dhārmābhyām dhārmebhyaḥ
Genitivedhārmasya dhārmayoḥ dhārmāṇām
Locativedhārme dhārmayoḥ dhārmeṣu

Compound dhārma -

Adverb -dhārmam -dhārmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria