Declension table of ?dhārayitavyā

Deva

FeminineSingularDualPlural
Nominativedhārayitavyā dhārayitavye dhārayitavyāḥ
Vocativedhārayitavye dhārayitavye dhārayitavyāḥ
Accusativedhārayitavyām dhārayitavye dhārayitavyāḥ
Instrumentaldhārayitavyayā dhārayitavyābhyām dhārayitavyābhiḥ
Dativedhārayitavyāyai dhārayitavyābhyām dhārayitavyābhyaḥ
Ablativedhārayitavyāyāḥ dhārayitavyābhyām dhārayitavyābhyaḥ
Genitivedhārayitavyāyāḥ dhārayitavyayoḥ dhārayitavyānām
Locativedhārayitavyāyām dhārayitavyayoḥ dhārayitavyāsu

Adverb -dhārayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria