Declension table of ?dhārayatkavi

Deva

NeuterSingularDualPlural
Nominativedhārayatkavi dhārayatkavinī dhārayatkavīni
Vocativedhārayatkavi dhārayatkavinī dhārayatkavīni
Accusativedhārayatkavi dhārayatkavinī dhārayatkavīni
Instrumentaldhārayatkavinā dhārayatkavibhyām dhārayatkavibhiḥ
Dativedhārayatkavine dhārayatkavibhyām dhārayatkavibhyaḥ
Ablativedhārayatkavinaḥ dhārayatkavibhyām dhārayatkavibhyaḥ
Genitivedhārayatkavinaḥ dhārayatkavinoḥ dhārayatkavīnām
Locativedhārayatkavini dhārayatkavinoḥ dhārayatkaviṣu

Compound dhārayatkavi -

Adverb -dhārayatkavi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria