Declension table of dhāraka

Deva

NeuterSingularDualPlural
Nominativedhārakam dhārake dhārakāṇi
Vocativedhāraka dhārake dhārakāṇi
Accusativedhārakam dhārake dhārakāṇi
Instrumentaldhārakeṇa dhārakābhyām dhārakaiḥ
Dativedhārakāya dhārakābhyām dhārakebhyaḥ
Ablativedhārakāt dhārakābhyām dhārakebhyaḥ
Genitivedhārakasya dhārakayoḥ dhārakāṇām
Locativedhārake dhārakayoḥ dhārakeṣu

Compound dhāraka -

Adverb -dhārakam -dhārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria