Declension table of ?dhārādhirūḍha

Deva

NeuterSingularDualPlural
Nominativedhārādhirūḍham dhārādhirūḍhe dhārādhirūḍhāni
Vocativedhārādhirūḍha dhārādhirūḍhe dhārādhirūḍhāni
Accusativedhārādhirūḍham dhārādhirūḍhe dhārādhirūḍhāni
Instrumentaldhārādhirūḍhena dhārādhirūḍhābhyām dhārādhirūḍhaiḥ
Dativedhārādhirūḍhāya dhārādhirūḍhābhyām dhārādhirūḍhebhyaḥ
Ablativedhārādhirūḍhāt dhārādhirūḍhābhyām dhārādhirūḍhebhyaḥ
Genitivedhārādhirūḍhasya dhārādhirūḍhayoḥ dhārādhirūḍhānām
Locativedhārādhirūḍhe dhārādhirūḍhayoḥ dhārādhirūḍheṣu

Compound dhārādhirūḍha -

Adverb -dhārādhirūḍham -dhārādhirūḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria