Declension table of ?dhāraṇi

Deva

MasculineSingularDualPlural
Nominativedhāraṇiḥ dhāraṇī dhāraṇayaḥ
Vocativedhāraṇe dhāraṇī dhāraṇayaḥ
Accusativedhāraṇim dhāraṇī dhāraṇīn
Instrumentaldhāraṇinā dhāraṇibhyām dhāraṇibhiḥ
Dativedhāraṇaye dhāraṇibhyām dhāraṇibhyaḥ
Ablativedhāraṇeḥ dhāraṇibhyām dhāraṇibhyaḥ
Genitivedhāraṇeḥ dhāraṇyoḥ dhāraṇīnām
Locativedhāraṇau dhāraṇyoḥ dhāraṇiṣu

Compound dhāraṇi -

Adverb -dhāraṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria