Declension table of ?dhāraṇāyukta

Deva

MasculineSingularDualPlural
Nominativedhāraṇāyuktaḥ dhāraṇāyuktau dhāraṇāyuktāḥ
Vocativedhāraṇāyukta dhāraṇāyuktau dhāraṇāyuktāḥ
Accusativedhāraṇāyuktam dhāraṇāyuktau dhāraṇāyuktān
Instrumentaldhāraṇāyuktena dhāraṇāyuktābhyām dhāraṇāyuktaiḥ dhāraṇāyuktebhiḥ
Dativedhāraṇāyuktāya dhāraṇāyuktābhyām dhāraṇāyuktebhyaḥ
Ablativedhāraṇāyuktāt dhāraṇāyuktābhyām dhāraṇāyuktebhyaḥ
Genitivedhāraṇāyuktasya dhāraṇāyuktayoḥ dhāraṇāyuktānām
Locativedhāraṇāyukte dhāraṇāyuktayoḥ dhāraṇāyukteṣu

Compound dhāraṇāyukta -

Adverb -dhāraṇāyuktam -dhāraṇāyuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria