Declension table of dhāraṇātmaka

Deva

MasculineSingularDualPlural
Nominativedhāraṇātmakaḥ dhāraṇātmakau dhāraṇātmakāḥ
Vocativedhāraṇātmaka dhāraṇātmakau dhāraṇātmakāḥ
Accusativedhāraṇātmakam dhāraṇātmakau dhāraṇātmakān
Instrumentaldhāraṇātmakena dhāraṇātmakābhyām dhāraṇātmakaiḥ dhāraṇātmakebhiḥ
Dativedhāraṇātmakāya dhāraṇātmakābhyām dhāraṇātmakebhyaḥ
Ablativedhāraṇātmakāt dhāraṇātmakābhyām dhāraṇātmakebhyaḥ
Genitivedhāraṇātmakasya dhāraṇātmakayoḥ dhāraṇātmakānām
Locativedhāraṇātmake dhāraṇātmakayoḥ dhāraṇātmakeṣu

Compound dhāraṇātmaka -

Adverb -dhāraṇātmakam -dhāraṇātmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria