Declension table of ?dhāraṇānvita

Deva

MasculineSingularDualPlural
Nominativedhāraṇānvitaḥ dhāraṇānvitau dhāraṇānvitāḥ
Vocativedhāraṇānvita dhāraṇānvitau dhāraṇānvitāḥ
Accusativedhāraṇānvitam dhāraṇānvitau dhāraṇānvitān
Instrumentaldhāraṇānvitena dhāraṇānvitābhyām dhāraṇānvitaiḥ dhāraṇānvitebhiḥ
Dativedhāraṇānvitāya dhāraṇānvitābhyām dhāraṇānvitebhyaḥ
Ablativedhāraṇānvitāt dhāraṇānvitābhyām dhāraṇānvitebhyaḥ
Genitivedhāraṇānvitasya dhāraṇānvitayoḥ dhāraṇānvitānām
Locativedhāraṇānvite dhāraṇānvitayoḥ dhāraṇānviteṣu

Compound dhāraṇānvita -

Adverb -dhāraṇānvitam -dhāraṇānvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria