Declension table of ?dhāraṇādhyayana

Deva

NeuterSingularDualPlural
Nominativedhāraṇādhyayanam dhāraṇādhyayane dhāraṇādhyayanāni
Vocativedhāraṇādhyayana dhāraṇādhyayane dhāraṇādhyayanāni
Accusativedhāraṇādhyayanam dhāraṇādhyayane dhāraṇādhyayanāni
Instrumentaldhāraṇādhyayanena dhāraṇādhyayanābhyām dhāraṇādhyayanaiḥ
Dativedhāraṇādhyayanāya dhāraṇādhyayanābhyām dhāraṇādhyayanebhyaḥ
Ablativedhāraṇādhyayanāt dhāraṇādhyayanābhyām dhāraṇādhyayanebhyaḥ
Genitivedhāraṇādhyayanasya dhāraṇādhyayanayoḥ dhāraṇādhyayanānām
Locativedhāraṇādhyayane dhāraṇādhyayanayoḥ dhāraṇādhyayaneṣu

Compound dhāraṇādhyayana -

Adverb -dhāraṇādhyayanam -dhāraṇādhyayanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria