Declension table of ?dhārṣṭaka

Deva

NeuterSingularDualPlural
Nominativedhārṣṭakam dhārṣṭake dhārṣṭakāni
Vocativedhārṣṭaka dhārṣṭake dhārṣṭakāni
Accusativedhārṣṭakam dhārṣṭake dhārṣṭakāni
Instrumentaldhārṣṭakena dhārṣṭakābhyām dhārṣṭakaiḥ
Dativedhārṣṭakāya dhārṣṭakābhyām dhārṣṭakebhyaḥ
Ablativedhārṣṭakāt dhārṣṭakābhyām dhārṣṭakebhyaḥ
Genitivedhārṣṭakasya dhārṣṭakayoḥ dhārṣṭakānām
Locativedhārṣṭake dhārṣṭakayoḥ dhārṣṭakeṣu

Compound dhārṣṭaka -

Adverb -dhārṣṭakam -dhārṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria