Declension table of ?dhārṣṭaka

Deva

MasculineSingularDualPlural
Nominativedhārṣṭakaḥ dhārṣṭakau dhārṣṭakāḥ
Vocativedhārṣṭaka dhārṣṭakau dhārṣṭakāḥ
Accusativedhārṣṭakam dhārṣṭakau dhārṣṭakān
Instrumentaldhārṣṭakena dhārṣṭakābhyām dhārṣṭakaiḥ dhārṣṭakebhiḥ
Dativedhārṣṭakāya dhārṣṭakābhyām dhārṣṭakebhyaḥ
Ablativedhārṣṭakāt dhārṣṭakābhyām dhārṣṭakebhyaḥ
Genitivedhārṣṭakasya dhārṣṭakayoḥ dhārṣṭakānām
Locativedhārṣṭake dhārṣṭakayoḥ dhārṣṭakeṣu

Compound dhārṣṭaka -

Adverb -dhārṣṭakam -dhārṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria