Declension table of ?dhārṣṭa

Deva

NeuterSingularDualPlural
Nominativedhārṣṭam dhārṣṭe dhārṣṭāni
Vocativedhārṣṭa dhārṣṭe dhārṣṭāni
Accusativedhārṣṭam dhārṣṭe dhārṣṭāni
Instrumentaldhārṣṭena dhārṣṭābhyām dhārṣṭaiḥ
Dativedhārṣṭāya dhārṣṭābhyām dhārṣṭebhyaḥ
Ablativedhārṣṭāt dhārṣṭābhyām dhārṣṭebhyaḥ
Genitivedhārṣṭasya dhārṣṭayoḥ dhārṣṭānām
Locativedhārṣṭe dhārṣṭayoḥ dhārṣṭeṣu

Compound dhārṣṭa -

Adverb -dhārṣṭam -dhārṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria