Declension table of ?dhānyavapana

Deva

NeuterSingularDualPlural
Nominativedhānyavapanam dhānyavapane dhānyavapanāni
Vocativedhānyavapana dhānyavapane dhānyavapanāni
Accusativedhānyavapanam dhānyavapane dhānyavapanāni
Instrumentaldhānyavapanena dhānyavapanābhyām dhānyavapanaiḥ
Dativedhānyavapanāya dhānyavapanābhyām dhānyavapanebhyaḥ
Ablativedhānyavapanāt dhānyavapanābhyām dhānyavapanebhyaḥ
Genitivedhānyavapanasya dhānyavapanayoḥ dhānyavapanānām
Locativedhānyavapane dhānyavapanayoḥ dhānyavapaneṣu

Compound dhānyavapana -

Adverb -dhānyavapanam -dhānyavapanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria