Declension table of ?dhānyatā

Deva

FeminineSingularDualPlural
Nominativedhānyatā dhānyate dhānyatāḥ
Vocativedhānyate dhānyate dhānyatāḥ
Accusativedhānyatām dhānyate dhānyatāḥ
Instrumentaldhānyatayā dhānyatābhyām dhānyatābhiḥ
Dativedhānyatāyai dhānyatābhyām dhānyatābhyaḥ
Ablativedhānyatāyāḥ dhānyatābhyām dhānyatābhyaḥ
Genitivedhānyatāyāḥ dhānyatayoḥ dhānyatānām
Locativedhānyatāyām dhānyatayoḥ dhānyatāsu

Adverb -dhānyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria