Declension table of ?dhānyamāya

Deva

MasculineSingularDualPlural
Nominativedhānyamāyaḥ dhānyamāyau dhānyamāyāḥ
Vocativedhānyamāya dhānyamāyau dhānyamāyāḥ
Accusativedhānyamāyam dhānyamāyau dhānyamāyān
Instrumentaldhānyamāyena dhānyamāyābhyām dhānyamāyaiḥ dhānyamāyebhiḥ
Dativedhānyamāyāya dhānyamāyābhyām dhānyamāyebhyaḥ
Ablativedhānyamāyāt dhānyamāyābhyām dhānyamāyebhyaḥ
Genitivedhānyamāyasya dhānyamāyayoḥ dhānyamāyānām
Locativedhānyamāye dhānyamāyayoḥ dhānyamāyeṣu

Compound dhānyamāya -

Adverb -dhānyamāyam -dhānyamāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria