Declension table of ?dhānyamāna

Deva

NeuterSingularDualPlural
Nominativedhānyamānam dhānyamāne dhānyamānāni
Vocativedhānyamāna dhānyamāne dhānyamānāni
Accusativedhānyamānam dhānyamāne dhānyamānāni
Instrumentaldhānyamānena dhānyamānābhyām dhānyamānaiḥ
Dativedhānyamānāya dhānyamānābhyām dhānyamānebhyaḥ
Ablativedhānyamānāt dhānyamānābhyām dhānyamānebhyaḥ
Genitivedhānyamānasya dhānyamānayoḥ dhānyamānānām
Locativedhānyamāne dhānyamānayoḥ dhānyamāneṣu

Compound dhānyamāna -

Adverb -dhānyamānam -dhānyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria