Declension table of ?dhānyakośa

Deva

MasculineSingularDualPlural
Nominativedhānyakośaḥ dhānyakośau dhānyakośāḥ
Vocativedhānyakośa dhānyakośau dhānyakośāḥ
Accusativedhānyakośam dhānyakośau dhānyakośān
Instrumentaldhānyakośena dhānyakośābhyām dhānyakośaiḥ dhānyakośebhiḥ
Dativedhānyakośāya dhānyakośābhyām dhānyakośebhyaḥ
Ablativedhānyakośāt dhānyakośābhyām dhānyakośebhyaḥ
Genitivedhānyakośasya dhānyakośayoḥ dhānyakośānām
Locativedhānyakośe dhānyakośayoḥ dhānyakośeṣu

Compound dhānyakośa -

Adverb -dhānyakośam -dhānyakośāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria