Declension table of ?dhānyakṣetra

Deva

NeuterSingularDualPlural
Nominativedhānyakṣetram dhānyakṣetre dhānyakṣetrāṇi
Vocativedhānyakṣetra dhānyakṣetre dhānyakṣetrāṇi
Accusativedhānyakṣetram dhānyakṣetre dhānyakṣetrāṇi
Instrumentaldhānyakṣetreṇa dhānyakṣetrābhyām dhānyakṣetraiḥ
Dativedhānyakṣetrāya dhānyakṣetrābhyām dhānyakṣetrebhyaḥ
Ablativedhānyakṣetrāt dhānyakṣetrābhyām dhānyakṣetrebhyaḥ
Genitivedhānyakṣetrasya dhānyakṣetrayoḥ dhānyakṣetrāṇām
Locativedhānyakṣetre dhānyakṣetrayoḥ dhānyakṣetreṣu

Compound dhānyakṣetra -

Adverb -dhānyakṣetram -dhānyakṣetrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria