Declension table of ?dhānyagava

Deva

MasculineSingularDualPlural
Nominativedhānyagavaḥ dhānyagavau dhānyagavāḥ
Vocativedhānyagava dhānyagavau dhānyagavāḥ
Accusativedhānyagavam dhānyagavau dhānyagavān
Instrumentaldhānyagavena dhānyagavābhyām dhānyagavaiḥ dhānyagavebhiḥ
Dativedhānyagavāya dhānyagavābhyām dhānyagavebhyaḥ
Ablativedhānyagavāt dhānyagavābhyām dhānyagavebhyaḥ
Genitivedhānyagavasya dhānyagavayoḥ dhānyagavānām
Locativedhānyagave dhānyagavayoḥ dhānyagaveṣu

Compound dhānyagava -

Adverb -dhānyagavam -dhānyagavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria