Declension table of ?dhānyadhanavatā

Deva

FeminineSingularDualPlural
Nominativedhānyadhanavatā dhānyadhanavate dhānyadhanavatāḥ
Vocativedhānyadhanavate dhānyadhanavate dhānyadhanavatāḥ
Accusativedhānyadhanavatām dhānyadhanavate dhānyadhanavatāḥ
Instrumentaldhānyadhanavatayā dhānyadhanavatābhyām dhānyadhanavatābhiḥ
Dativedhānyadhanavatāyai dhānyadhanavatābhyām dhānyadhanavatābhyaḥ
Ablativedhānyadhanavatāyāḥ dhānyadhanavatābhyām dhānyadhanavatābhyaḥ
Genitivedhānyadhanavatāyāḥ dhānyadhanavatayoḥ dhānyadhanavatānām
Locativedhānyadhanavatāyām dhānyadhanavatayoḥ dhānyadhanavatāsu

Adverb -dhānyadhanavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria