Declension table of ?dhānyadhanavat

Deva

NeuterSingularDualPlural
Nominativedhānyadhanavat dhānyadhanavantī dhānyadhanavatī dhānyadhanavanti
Vocativedhānyadhanavat dhānyadhanavantī dhānyadhanavatī dhānyadhanavanti
Accusativedhānyadhanavat dhānyadhanavantī dhānyadhanavatī dhānyadhanavanti
Instrumentaldhānyadhanavatā dhānyadhanavadbhyām dhānyadhanavadbhiḥ
Dativedhānyadhanavate dhānyadhanavadbhyām dhānyadhanavadbhyaḥ
Ablativedhānyadhanavataḥ dhānyadhanavadbhyām dhānyadhanavadbhyaḥ
Genitivedhānyadhanavataḥ dhānyadhanavatoḥ dhānyadhanavatām
Locativedhānyadhanavati dhānyadhanavatoḥ dhānyadhanavatsu

Adverb -dhānyadhanavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria