Declension table of ?dhānyadā

Deva

FeminineSingularDualPlural
Nominativedhānyadā dhānyade dhānyadāḥ
Vocativedhānyade dhānyade dhānyadāḥ
Accusativedhānyadām dhānyade dhānyadāḥ
Instrumentaldhānyadayā dhānyadābhyām dhānyadābhiḥ
Dativedhānyadāyai dhānyadābhyām dhānyadābhyaḥ
Ablativedhānyadāyāḥ dhānyadābhyām dhānyadābhyaḥ
Genitivedhānyadāyāḥ dhānyadayoḥ dhānyadānām
Locativedhānyadāyām dhānyadayoḥ dhānyadāsu

Adverb -dhānyadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria