Declension table of ?dhānyacārin

Deva

NeuterSingularDualPlural
Nominativedhānyacāri dhānyacāriṇī dhānyacārīṇi
Vocativedhānyacārin dhānyacāri dhānyacāriṇī dhānyacārīṇi
Accusativedhānyacāri dhānyacāriṇī dhānyacārīṇi
Instrumentaldhānyacāriṇā dhānyacāribhyām dhānyacāribhiḥ
Dativedhānyacāriṇe dhānyacāribhyām dhānyacāribhyaḥ
Ablativedhānyacāriṇaḥ dhānyacāribhyām dhānyacāribhyaḥ
Genitivedhānyacāriṇaḥ dhānyacāriṇoḥ dhānyacāriṇām
Locativedhānyacāriṇi dhānyacāriṇoḥ dhānyacāriṣu

Compound dhānyacāri -

Adverb -dhānyacāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria